B 380-17 (Kauśikasūtrānusārī)Madhuparkaprayoga

Manuscript culture infobox

Filmed in: B 380/17
Title: (Kauśikasūtrānusārī)Madhuparkaprayoga
Dimensions: 32 x 10.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2253
Remarks:

Reel No. B 380-17

Inventory No. 119025

Title (Kauśikasūtrānusārῑ)Madhuparkaprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit


Manuscript Details

Script Devanagari

Material Paper

State complete

Size 32.0 x 10.2 cm

Binding Hole(s)

Folios 15

Lines per Folio 10

Foliation on the verso, figures in the lower right hand margin under the word rāma and abbreviation kau.sū.pra. appears in upper left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2253

Manuscript Features

On the cover-leaf is written: ātharvaṇa kauśika gṛhyasūtra pākatantra kuśakaṇḍikāprayogaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


Kauśikagṛhyasūtrānusārī madhuparkaprayogaḥ || ||


Sūtravyākhyāṃ purā kṛṭvā devabhadreṇa dhīmatā ||

atharve pākatantrasya prayogo ʼtha vitanyate || 1 ||



karttur varaṇaṃ yajamānasya || brāhmaṇaṃ prāṅmukham upaveśya svayaṃʼ yajamāna udaṅmukhaḥ sākṣatena dakṣiṇahastogreṇa

brāhmaṇasya dakṣiṇajānvārabhya || amukasa gotra | amuka śarman amukakarmaṇau haṃ yakṣye || tatra me tvaṃ kartā

bhava || bhavāmīti prativacanaṃ || yajamānaḥ svāsana upaviśati || (fol. 1v1–4)


End

yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu ||


(n)yūnaṃ saṃpūryaṇatāṃ yāti ⟨tu⟩ sadyo vande tam acyutam || iti viṣṇor natiḥ ||


Pramādāt kurvatāṃ karma pracyavetā ʼdhvareṣu yat ||

Smaraṇād eva tad viṣṇoḥ saṃpūrṇaṃ syād iti śrutiḥ ||


iti pūrṇatā vācaṃ || karmeśvarārpaṇaṃ || anenā ʼmukta(!)karmaṇā kṛtena bhagavān paramātmā mahāviṣṇuḥ prīyatām ||

oṃ viṣṇave nama iti tri(ḥ) viṣṇusmaraṇaṃ || dakṣinā dānādi sarvaṃ yājamānaṃ || ityuttarataṃtraṃ || yajamānasya

māṅgalyakaraṇaṃ || āśīrvādākṣatadānam iti śivam ||


vaidikānāṃ hitārthāya prayogo ʼyaṃ mayā kṛtaḥ ||

kauśikās tena tuṣyaṃtu saṃcarantu sukhena hi || (fol. 15r4–8)


Colophon

Iti śrīmanmaºº pākataṃtra kuśaṃḍikā(!)prayogaḥ || (fol. 15r8)


Microfilm Details

Reel No. B 380/17

Date of Filming 18-12-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 26-08-2011

Bibliography